Sri.


Originally shared by Krishnamurthi CG

Sri. Nochur Venkataraman's Sanskrit pravachanam in Coimbatore Ettimadai, I think at Amritha Vishvavidyalaya campus happened after the Sanskrit spoken camp.

भगवद्रमणदेशिकभक्तस्य प्रवचनकर्तुः श्रीमतः नोचूरुवेङ्कटरामवर्यस्य संस्कृतभाषणं श्रुण्वन्तु इति प्रर्थये । मधुरया वाण्या सर्वान् परितोषयति । एट्टिमडै (कोयम्बुत्तूरु नगरे) अमृता विशवविद्यालक्षेत्रे संस्कृतसम्भाषणशिबिरानन्तरम् इदं भाषणम् आसीद् इति मन्वे । महाशयस्य शैली अपि तस्य द्रविडभाषाशैलीव अतिरमणीया वर्तते ।
http://nochursravana.com/discourses/sanskrit-talk-2014/

Comments

Popular posts from this blog

Father and son, went to a temple, suddenly son shouted after seeing the pillars of Lions at the entrance of the...

I have been thinking recently about our state of temples.