Shanno devirabhishtaye


Shanno devirabhishtaye

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः॥

शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ ।शम् । योः । अ॒भि । स्र॒व॒न्तुः॒ । नः॒ ॥
अथर्ववेद प्रथमं काण्डम् ६ १
सिन्धुद्विपोऽथर्वाकृतिरृषि:, आपोदेवता, गायत्रीछन्दः

śaṁ no̍ de̱vīr.abhiṣṭ'ay.a āpo̍ bhavantu pī̱taye̍ । śaṁ yor.abhi sr'avantu naḥ॥

śam । naḥ̱ । de̱vīḥ । a.bhiṣṭ'aye । āpaḥ̍ । bha.va.ntu̱ । pī̱taye̍ । śam । yoḥ । a.bhi । sra.va.ntuḥ̱ । naḥ̱ ॥

atharvaveda prathamaṁ kāṇḍam 6 1
sindhudvipo'tharvākr̥tirr̥ṣi:, āpodevatā, gāyatrīchandaḥ

दिव्य गुणों वाले जल अर्थात् उपकारी पुरुष हमारे अभिष्ट सिद्धि के लिये एवं पान व रक्षा के लिये सब के दुःख की निवृत्ति और सुखदायी बनने को प्रयत्नशील हों। तथा हमारे रोग की शान्ति के लिये, और भय दूर करने के लिये चहुं दिशाओं से वृष्टि करें|

May the water with divine properties - water means the good personalities which help us in our life, for fulfillment of our wishes , potability and protection, and for the removal of pain of all, be striving towards making everyone happy, and for the removal of our fears and betterment of health, may he be rained from all directions.

listen to the chanting here
http://mymandir.com/p/7oKjnc/


#संध्या #शन्नो_देवीरभिष्टये_अथर्ववेद #आचमन_मंत्र
#saṁdhyā #śanno_devīrabhiṣṭaye_atharvaveda #ācamana_maṁtra

Originally shared by Dana Dodge

Reflections in Raindrops

Comments

Post a Comment

Popular posts from this blog

Father and son, went to a temple, suddenly son shouted after seeing the pillars of Lions at the entrance of the...

I have been thinking recently about our state of temples.