KIRON KRISHNAN Yesterday we had discussion over who can be your guru, and your answer was our father who initiated us through Upanayana. Also I had a similar doubt regarding "How to know ones Sva Shaka", for which Abhivadhana was the only answer. Joining the bigger "devil, the Caste System". I recollect KIRON KRISHNAN mentioning this not to be a "Caste by birth". Now connecting these dots, if caste system is not intended to be by birth; its crucial for anyone interested in learning vedas that he knows Sva-Shaka. The Abhivadana seems to be not solving the problem right here, as it is coming out of a lineage. The fathers shaka is passed onto the son. Hows does sva-shaka and caste system fit into the puzzle? Please enlighten.
medha sooktam is here:
ReplyDeletesanskritdocuments.org - .. Medhasukta .. : Sanskrit Document
संन्यास सुक्त - महा नारायणॊपनिशद्
ReplyDeleteनकर्मणा नप्रजया धनॆन
त्यागॆनैकॆ अम्ड़्तत्व मानशुः ।
परॆण नाकं निहितं गुहायां
विभ्राजदॆतद्यतयॊ विशन्ति । १।
वॆदान्तविज्ञान सुनिश्चतार्था
स्संन्यास यॊगाद्यतयश्शुद्धसत्त्वाः ।
तॆ ब्रह्मलॊकॆतु परांन्तकालॆ
पराम्ड़्तात्परिमुच्यन्ति सर्वॆ । २।
दह्रं विपापं परमॆश्मभूतं
यत्पुण्डरीकं पुरमध्य सग्गंस्थम् ।
तत्रापि दह्रं गगनं विशॊक
स्तस्मिन् यदन्तस्त-दुपासितव्यम् । ३।
यॊ वॆदादौ स्वरः प्रॊक्तॊ
वॆदान्तॆ च प्रतिष्टितः ।
तस्य प्रक्ड़ति लीनस्य
यः परस्स महॆश्वरः । ४।
Needs proof reading please.
ReplyDeleteपञ्चब्रह्म मन्त्र
ReplyDeleteसद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः।
भवे भवे नाति भवे भवस्व मां भवोद्भवाय नमः॥
वामदेवायनमो ज्येष्ठाय नमः श्रेष्ठाय
नमो रुद्राय नमः कालाय नमः।
कलविकरणाय नमो बलाय नमो
बलविकरणाय नमो बलप्रमथनाय नमः।
सर्वभूतदमनाय नमो मनोन्मनाय नमः॥
अघोरेभ्योऽथ घोरेभ्यो अघोरघोरेतरेभ्यः।
सर्वतः शर्वः सर्वेभ्यो नमस्ते रुद्र रूपेभ्यः॥
तत्पुरुषाय विद्महे महादेवाय धीमहि।
तन्नो रुद्रः प्रचोदयात्॥
ईशान सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्मादिपति ब्रह्मणोऽधिपतिर्।
ब्रह्मा शिवो मे अस्तु स एव सदाशिव ओम्॥
Pl confirm if this Panch maha mantra is the same as sadyojata sukta
ReplyDeleteMrityu suktam is not available in Sanskrit devnagri with me. I will try to make one, if time permits.
ReplyDeleteतैत्तिरीयारण्यकम् – 4, प्रपाठकः – 10, अनुवाकः – 41-44
ReplyDeleteॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योஉध्य॒मृता॓थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया॓ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । शरी॑रं मे विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा॓भ्यां॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑உसि मे॒धया पि॑हितः । श्रु॒तं मे॑ गोपाय ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ मे॒धादे॒वी जु॒षमा॑णा न॒ आगा॓द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना । त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॓न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॓ः । त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑உஉग॒तश्री॑रु॒त त्वया॓ । त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑वु॒भा-वाध॑त्तां॒ पुष्क॑रस्रजा । अ॒प्स॒रासु॑ च॒ या मे॒धा गं॑ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं॓ मे॒धा सर॑स्वती॒ सा मां॓ मे॒धा सु॒रभि॑र्जुषता॒ग्॒ स्वाहा॓ ॥
आमां॓ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां॓ मे॒धा सु॒प्रती॑का जुषन्ताम् ॥
मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥
ॐ हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया॓त् ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
Request please proof for errors before chanting or giving to someone.
ReplyDeleteVasudevan Tirumurti Thanks much sir.
ReplyDeleteVidhoosh S Suktam is this, but i am looking for one with swara markings...
ReplyDeleteOk. Literally running short of time.. but I will be making it.
ReplyDeleteplus.google.com - ।।। मेधा सूक्तं ।।। medhA sUktam तैत्तिरीयारण्यकम् – ...
ReplyDeletemedhA sooktam is here also, right here in this community, with swara cinha
Vidhoosh S Thanks a lot if you could make it...
ReplyDeletevishnuvkblog.blogspot.com - Medha Suktam
ReplyDeleteMedha Suktam, I got it. Remaining ones not yet
ReplyDeleteSanyasa Suktam: youtube.com - Sanyasa Sukta
ReplyDeleteन कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां विभ्राजदे तद्यतयो विशन्ति ॥१॥
na karmaṇā na prajayā dhanēna tyāgēnaikē amṛtatvamānaśuḥ ।
parēṇa nākaṃ nihitaṃ guhāyāṃ vibhrājadē tadyatayō viśanti ॥1॥
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यास योगाद्यतय शुद्धसत्त्वाः ।
तेब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥२॥
vēdāntavijñānasuniścitārthāḥ saṃnyāsa yōgādyataya śuddhasattvāḥ ।
tēbrahmalōkē tu parāntakālē parāmṛtātparimucyanti sarvē ॥2॥
दह्रं विपापं परमेश्मभूतं यत्पुण्डरीकं पुरमध्यसग्गस्थम् ।
तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् ॥३॥
dahraṃ vipāpaṃ paramēśmabhūtaṃ yatpuṇḍarīkaṃ puramadhyasaggastham ।
tatrāpi dahraṃ gaganaṃ viśōkastasmin yadantastadupāsitavyam ॥3॥
योवेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥४॥
yōvēdādau svaraḥ prōktō vēdāntē ca pratiṣṭhitaḥ ।
tasya prakṛtilīnasya yaḥ paraḥ sa mahēśvaraḥ ॥4॥
*
न तत्र सुर्यो भाति न चंन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्व मिदं विभाति ॥
na tatra suryo bhāti na caṃndratārakaṃ nemā vidyuto bhānti kuto'yamagniḥ
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarva midaṃ vibhāti
***This last stanza is referred to as the Vedic Arati. The Vedic Arati, from the Katha Upanishad, is sometimes chanted by Amma's Swamis directly after the Sannyasa Sukta when Amma enters the room. The Sannyasa Sukta is from Chapter 10 of the Taittiriya Aranyaka Upanishad that is referred to as the 'Maha Narayana Upanishad'.
Rudra C With swara markings is it available?
ReplyDelete