agnimiLe purohitam अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ ऋग्वेद १-१-१ मधुच्छन्दाः वैश्वामित्रः ऋषिः । गायत्रीच्छन्द्रः । अग्निर्देवता ॥ हम उस अग्निदेव की स्तुति करते हैं। जो श्रेष्ठतम पारमार्थिक कर्म के पुरोहित हैं, देवता (अनुदान देने वाले), ऋत्विज् (समयानुकूल यज्ञ का सम्पादन करने वाले), होता (देवों का आवाहन करने वाले) और याजकों को रत्नों से (यज्ञ के लाभों से) विभूषित करने वाले हैं॥१॥ a̱gnimī̍ḻe pu̱rohi̍taṁ y.ajñasy'a de̱vamr̥̱tvij'am । hotā̍raṁ ratn.adhāt'amam ॥ r̥gveda 1-1-1 madhucchandāḥ vaiśvāmitraḥ r̥ṣiḥ । gāyatrīcchandraḥ । agnirdevatā ॥ We praise that agni who is the greatest purohitam i.e. conductor of all good works, who is devtA - the one who gives, rtvij - those who perform yajna ie work for welfare of the society, hotA - one who invokes devtAs, and the one who blesses us with jewels and wealth - that is results of yajna, of various kinds. Listen the chanting here:- https://www.mymandir.com/p/8Kl1Ub/ Originally shared by Friend...
अस्मत् /अस्मद्
ReplyDeleteअहम् अावाम् वयम्
माम्/मा अावाम्/नौ अस्मान् /नः
मया अावाभ्याम् अस्माभिः
मह्यम्/मे अावाभ्याम् अस्मभ्यम्/नः
मत् अावाभ्याम् अस्मत्
मम/मे अावयोः अस्माकम्/नः
मयि अावयोः अस्मासु
युष्मत् /युष्मद्
त्वम् युवाम् यूयम्
त्वाम्/त्वा युवाम्/वौ युष्मान्/वः
त्वया युवाभ्याम् युष्माभिः
तुभ्यम्/ते युवाभ्याम् युष्मभ्यम्/वः
त्वत् युवाभ्याम् युष्मत्
तव/ते युवयोः युष्माकम्/वः
त्वयि युवयोः युष्मासु
This is there in sabda manjari...
Thank you very much.
ReplyDeleteOnly अस्मत् and युष्मत् have no gender difference (त्रिलिङ्गसर्वनामशब्द) rest all Sarvanama shabdas have gender difference.
ReplyDeleteAny shabda kosha, shabda manjari is enough
ReplyDelete