Shanno devirabhishtaye शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः॥ शम् । नः॒ । दे॒वीः । अ॒भिष्ट॑ये । आपः॑ । भ॒व॒न्तु॒ । पी॒तये॑ ।शम् । योः । अ॒भि । स्र॒व॒न्तुः॒ । नः॒ ॥ अथर्ववेद प्रथमं काण्डम् ६ १ सिन्धुद्विपोऽथर्वाकृतिरृषि:, आपोदेवता, गायत्रीछन्दः śaṁ no̍ de̱vīr.abhiṣṭ'ay.a āpo̍ bhavantu pī̱taye̍ । śaṁ yor.abhi sr'avantu naḥ॥ śam । naḥ̱ । de̱vīḥ । a.bhiṣṭ'aye । āpaḥ̍ । bha.va.ntu̱ । pī̱taye̍ । śam । yoḥ । a.bhi । sra.va.ntuḥ̱ । naḥ̱ ॥ atharvaveda prathamaṁ kāṇḍam 6 1 sindhudvipo'tharvākr̥tirr̥ṣi:, āpodevatā, gāyatrīchandaḥ दिव्य गुणों वाले जल अर्थात् उपकारी पुरुष हमारे अभिष्ट सिद्धि के लिये एवं पान व रक्षा के लिये सब के दुःख की निवृत्ति और सुखदायी बनने को प्रयत्नशील हों। तथा हमारे रोग की शान्ति के लिये, और भय दूर करने के लिये चहुं दिशाओं से वृष्टि करें| May the water with divine properties - water means the good personalities which help us in our life, for fulfillment of our wishes , potability and protection, and for the removal of pain of...
अस्मत् /अस्मद्
ReplyDeleteअहम् अावाम् वयम्
माम्/मा अावाम्/नौ अस्मान् /नः
मया अावाभ्याम् अस्माभिः
मह्यम्/मे अावाभ्याम् अस्मभ्यम्/नः
मत् अावाभ्याम् अस्मत्
मम/मे अावयोः अस्माकम्/नः
मयि अावयोः अस्मासु
युष्मत् /युष्मद्
त्वम् युवाम् यूयम्
त्वाम्/त्वा युवाम्/वौ युष्मान्/वः
त्वया युवाभ्याम् युष्माभिः
तुभ्यम्/ते युवाभ्याम् युष्मभ्यम्/वः
त्वत् युवाभ्याम् युष्मत्
तव/ते युवयोः युष्माकम्/वः
त्वयि युवयोः युष्मासु
This is there in sabda manjari...
Thank you very much.
ReplyDeleteOnly अस्मत् and युष्मत् have no gender difference (त्रिलिङ्गसर्वनामशब्द) rest all Sarvanama shabdas have gender difference.
ReplyDeleteAny shabda kosha, shabda manjari is enough
ReplyDelete